Ruthless Sanskrit Meaning
करुणाहीन, क्रूर, दयाहीन, निर्दय, निष्ठुर, नृशंस
Definition
यः जायते।
यस्य मनसि दया नास्ति।
यः सभ्यः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
भयजनकम्।
यः यात्रां करोति।
यः मृदु अथवा कोमलः न अस्ति।
यस्य
Example
जातस्य मृत्युः ध्रुवम्।
हिटलरः निर्दयः आसीत्।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव अधमानि कृत्यानि दृष्ट्वा
Leap in SanskritSoothe in SanskritWave in SanskritAccomplished in SanskritPakistani in SanskritAngular in SanskritEpilogue in SanskritLucidness in SanskritBrush in SanskritGoal in SanskritHemorrhoid in SanskritChafe in SanskritAuthoritarian in SanskritOutreach in SanskritInsight in SanskritIndustriousness in SanskritLap in SanskritAfternoon in SanskritMuscle in SanskritMake Up One's Mind in Sanskrit