S Sanskrit Meaning
अतिगन्धः, कीटघ्नः, कुष्ठारि, क्षणः, गन्धकः, गन्धपाषाणः, गन्धपाषाणः क्रूरगन्धः, गन्धमोदनः, गन्धमोदनम्, गन्धिकः, गन्धी, त्रुटिः, दक्षिणदिक्, दिव्यगन्धः, धातुवैरी, निमिषः, निमेषः, पलम्, पानारिः, पामाघ्नः, पूतिगन्धः, याम्या, रसगन्धकः, वरः, विकला, विपलम्, शरभूमिजः, शुकपुच्छः, शुल्वारिः, सुगन्धः, स्वर्णरिः
Definition
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
दक्षिणदिक्सम्बन्धी।
नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।
Example
मम गृहं दक्षिणदिशि वर्तते।/""प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]
सुरेशः दक्षिणे वसति।
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।
शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठम् आगतवान् ।