Sack Sanskrit Meaning
अधिकारात् अवरोपय, अधिकारात् च्यावय, अधिकारात् भ्रंशय, गोणी, पदात् अवरोपय, पदात् च्यावय, पदात् भ्रंशय, पोटलिका, प्रसेवकः, स्यूतः, स्यूति, स्यूनः
Definition
तृणवस्त्रकर्पासादिभिः विनिर्मिताः उपस्तरणाः शयनार्थे आसनार्थे वा उपयुज्यन्ते।
वस्त्रस्य अथवा अन्यस्य कोशः यस्मिन् वस्तूनि स्थाप्यन्ते।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
अपहारस्य क्रिया भावः वा।
लघुः स्यूतः।
शाण्यादेः सूतेन विनिर्मितः
Example
सा पर्यङ्के शय्यां प्रसारयति।
अवदीर्णात् प्रसेवकात् वस्तूनि अपतन्।
सः जनान् नित्यं वञ्चति।
उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
कृषकः ग्राहकाय दश गोण्यः अददात्।
चोरैः ठाकुरमहोदयस्य गृहे लुण्ठनं कृतम्।
अस्मिन् मार्गे चौराः पथिकान् लुण्ठ्यन्ति।
इदानीं बालकान् पाठशालायां प्रवेशयितुम् अनुदानस्य मिषेण शिक्षणसंस्थाः