Sacred Sanskrit Meaning
धार्मिक, पवन, पवित्र, पावन, पूत, मेध्य, शुचि, शौचोपेत
Definition
तत् स्थानं यत्र जलं सम्भृतं वर्तते
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
शुभादृष्टप्रतिपादकक्रिया।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
पशुविशेषः, यः अप्रशस
Example
ह्रदे कमलानि विलसन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः
Carrot in SanskritIrregularity in SanskritUnadulterated in SanskritResultant in SanskritOld Woman in SanskritDistasteful in SanskritFeather in SanskritNightwalker in SanskritThing in SanskritSwan in SanskritMelia Azadirachta in SanskritSorbet in SanskritNatural Philosophy in SanskritWeariness in SanskritNeem Tree in SanskritWoman Of The Street in SanskritBrilliancy in SanskritLuster in SanskritTortured in SanskritMan And Wife in Sanskrit