Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sacred Sanskrit Meaning

धार्मिक, पवन, पवित्र, पावन, पूत, मेध्य, शुचि, शौचोपेत

Definition

तत् स्थानं यत्र जलं सम्भृतं वर्तते

सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
शुभादृष्टप्रतिपादकक्रिया।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
पशुविशेषः, यः अप्रशस

Example

ह्रदे कमलानि विलसन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः