Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sad Sanskrit Meaning

अन्यमनस्क, अप्रसन्न, खिन्न, म्लान

Definition

यः न योग्यः।
विषयतुच्छधीः।
चर्मणा आच्छादितं वाद्यम्।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
तेजःपदार्थविशेषः।
यः आसक्तः नास्ति।
यस्य कस्मिन् इच्छा नास्ति।
यः सभ्यः नास्ति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
तर्केण विना।
न अच्छः।
यः तृप्तं नास्ति।
यः

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
ढक्का इति एकम् आनद्धवाद्यम्।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सः रूढीं प्रति अनासक्तः।
इच्छाहीनस्य व्यक्तेः जीवनं शान्तिपूर्णम् भवति।
वृक्षाणां रक्षणं