Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Saddle Sanskrit Meaning

अश्वसज्जा, पर्याणम्, पल्ययनम्

Definition

वृक्षस्य शुष्काः अवयवाः।
सः स्यूतः यस्मिन् अस्यादीनि शस्त्राणि स्थापयित्वा शरीरे धारयन्ति।
उपस्तरणप्रकारः।
यस्योपरि उपविश्यते।
अश्वादीन् आरुह्य गमनार्थं कृतं पीठम्।
आपणिकादीनाम् आसनम्।
वाहनादिषु आसनार्थे विनिर्मितं स्थानम्।
नृपस्य आसनम्।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
योगस्य आसनम्।
शरीरस्य आकृतिः।
मैथुनप्रकारः।

उपवेश

Example

अधुना काष्ठस्य उपयोगः प्रायः दर्शनीये वस्तुनिर्माणे एव क्रियते।
असिः कुक्ष्यां स्थापय।
माता बालकाय मन्दुरायां स्वापयति।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
तेन पर्याणम् अश्वात् अवतीर्य अधः स्थापितम्।
आपणिकः सुत