Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Safar Sanskrit Meaning

सफरमासम्

Definition

एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
अभावविशिष्टः अतिशयेन ऊनः वा
हिजरी संवत्सरस्य द्वितीयः मासः।
यात्राकाले यावत् दूरं प्रवासं क्रियते ।

Example

रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
सफरमासे अहम् अत्र न भविष्यामि।
तैः पञ्चाशत् क्रोशकं अन्तरं यापितम् ।