Safar Sanskrit Meaning
सफरमासम्
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
अभावविशिष्टः अतिशयेन ऊनः वा
हिजरी संवत्सरस्य द्वितीयः मासः।
यात्राकाले यावत् दूरं प्रवासं क्रियते ।
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
सफरमासे अहम् अत्र न भविष्यामि।
तैः पञ्चाशत् क्रोशकं अन्तरं यापितम् ।
Steadfast in SanskritDrop-off in SanskritRender in SanskritHook Up With in SanskritGain in SanskritDrouth in SanskritDisapproved in SanskritLength in SanskritAntibacterial in SanskritForcibly in SanskritCelibate in SanskritVituperation in SanskritHouse in SanskritResponsibility in SanskritSuspicious in SanskritRoofing Tile in SanskritUnintelligent in SanskritSprinkle in SanskritRavisher in SanskritAg in Sanskrit