Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Saffron Sanskrit Meaning

अग्निशिखम्, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, काश्मीरजः, काश्मीरजन्म, कुङ्कुमम्, कुचन्दनम्, कुसुमात्मकम्, केशरः, केसरः, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्, जागुडम्, पीतकम्, पीतकावेरम्, पीतचन्दनम्, पीतनम्, बरः, बरम्, रक्तम्, रक्तसंज्ञम्, लोहितचन्दनम्, लोहितम्, वरः, वरम्, वरवाह्नीकम्, वाह्निकम्, वाह्नीकम्, शोणितम्, सङ्को, हरिचन्दनम्

Definition

सिंहादीनां स्कन्धकेशः।
पुष्पविशेषः।
क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश सदृशः अस्ति।
केसरसदृशवर्णः।
वृक्षविशेषः यस्य शुष्काणि फलानि भेषजरञ्जकव्यञ्जनादिरूपेण उपयुज्यन्ते।
रोगविशेषः- एकः असाध्यः

Example

केसरैः सिंहः शोभते।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।
अग्निसिखः क्षपस्य जननाङ्गेन सम्बधितः अस्ति।
यज्ञस्थले स्थाने स्थाने केसरवर्णाः पताकाः दृश्यन्ते।
ग्रीष्मे नागकेसरे श्व