Sail Sanskrit Meaning
जवनिका, नौकापटः, नौकावसनम्, नौवसनम्, नौवस्त्रम्, मरुत्पटः, वातपटः, वातवसनम्, वातवस्त्रम्, वायुपटः, वायुवसनम्, वायुवस्त्रम्
Definition
यः रक्षति।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
जलाशयादीनां एकस्य तीरस्य त्यजनानुकूलः अन्यतीरसंयोगानुकूलः व्यापारः।
तत् विस्तृत-वस्त्रं यद् नौकायाः पुलिन्दे वायुतः गतिनिर्धारणार्थे बध्यते।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
Example
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
आकस्मिकागतेन अतिवातेन नौकापटः विदीर्णः।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
Potter in SanskritSpiritual in SanskritElucidation in SanskritSolanum Melongena in SanskritEighteenth in SanskritAir in SanskritUnvoluntary in SanskritBarren in SanskritUnaware in SanskritFrown in SanskritOverdone in SanskritPlurality in SanskritSubjugate in SanskritQuilt in SanskritMagnetic North in SanskritVariation in SanskritSimulation in SanskritWall in SanskritDictatorial in SanskritMeagerly in Sanskrit