Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sail Sanskrit Meaning

जवनिका, नौकापटः, नौकावसनम्, नौवसनम्, नौवस्त्रम्, मरुत्पटः, वातपटः, वातवसनम्, वातवस्त्रम्, वायुपटः, वायुवसनम्, वायुवस्त्रम्

Definition

यः रक्षति।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
जलाशयादीनां एकस्य तीरस्य त्यजनानुकूलः अन्यतीरसंयोगानुकूलः व्यापारः।
तत् विस्तृत-वस्त्रं यद् नौकायाः पुलिन्दे वायुतः गतिनिर्धारणार्थे बध्यते।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।

Example

देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
आकस्मिकागतेन अतिवातेन नौकापटः विदीर्णः।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।