Sailor Sanskrit Meaning
नौचरः, नौजीविकः, नौयोद्धा, नौसैनिकः, समुद्रीयसैनिकः
Definition
एका नाविकजातिः।
यः नौकां चालयति।
यः नौकां वहति।
अर्णवपोते यः कार्यं करोति।
Example
ब्राह्मणेन मनोहरेण स्वस्य पुत्रस्य विवाहः मल्लाहया सह कृतः।
नाविकः नौकां वेगेन चालयति।
सः नौसेनायां क्षेपणिकः अस्ति।
मम देवरः जलसेनायां नौजीविकः अस्ति।
Authoritative in SanskritArsehole in SanskritCowardly in SanskritNimble in SanskritHusband in SanskritJoyous in SanskritHexad in Sanskrit28 in SanskritExecution in SanskritEvilness in SanskritOn The Loose in SanskritFeeding in SanskritFort in SanskritHumpbacked in SanskritBar in SanskritHeat in SanskritSound Reflection in SanskritHindquarters in SanskritPresence in SanskritUnavailability in Sanskrit