Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sailor Sanskrit Meaning

नौचरः, नौजीविकः, नौयोद्धा, नौसैनिकः, समुद्रीयसैनिकः

Definition

एका नाविकजातिः।
यः नौकां चालयति।
यः नौकां वहति।
अर्णवपोते यः कार्यं करोति।

Example

ब्राह्मणेन मनोहरेण स्वस्य पुत्रस्य विवाहः मल्लाहया सह कृतः।
नाविकः नौकां वेगेन चालयति।
सः नौसेनायां क्षेपणिकः अस्ति।
मम देवरः जलसेनायां नौजीविकः अस्ति।