Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Saint Sanskrit Meaning

महाजनः, महात्मा, महापुरुषः

Definition

शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
कस्यापि मुख्यः भागः गुणो वा।
गतयौवनः।
यवनानाम् अध्यात्मिकः आचार्यः।
आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
साधोः जीवनं परोपकारेण गच्छति।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद्धास्ते न विचारणीयचरिताः
अस्माकं गृहे पीरः आगतः।
पोदिनायाः अर्कः अन्नविकारे बहुगुणकारी अस्ति।
सन्ते