Salutation Sanskrit Meaning
अभिवन्दनम्, अभिवादनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
आदरभावस्य प्रदर्शनम्।
आह्वानार्थे उपयुक्तं नाम।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
व्याकरणशास्त्रानुसारेण कमपि आहूय अभिमुखीकरणाय प्रयुक्तं वचनम्।
बोधनस्य क्रिया ।
Example
मातुः पितुः च आदरः करणीयः।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
सर्वेषाम् अभिवादनं कर्तव्यम्।
गान्धी महोदयस्य सम्बोधनं बापू इत्यपि आसीत्।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
अधुना नेतृणां सम्बोधने शब्दाः भावहीनाः भवन्ति ।
Delude in SanskritInerrable in SanskritAdulthood in SanskritContestant in SanskritGolden in SanskritVajra in SanskritGallantry in SanskritAmeliorate in SanskritOld Person in SanskritEmpty in SanskritDrinker in SanskritAil in SanskritShine in SanskritInopportunely in SanskritUndigested in SanskritGroom in SanskritSravana in SanskritPalsy in SanskritAdvance in SanskritPalm in Sanskrit