Salute Sanskrit Meaning
अभिवन्दनम्, अभिवादनम्
Definition
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
आदरभावस्य प्रदर्शनम्।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
सैनिकैः विशिष्टेन प्रकारेण माननीयेभ्यः अधिकारिभ्यः वस्तुभ्यः कृतम् अभिवादनम्।
Example
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
सर्वेषाम् अभिवादनं कर्तव्यम्।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
Penchant in SanskritAttempt in SanskritWeakness in SanskritHeavenly in SanskritDivergency in SanskritReduce in SanskritAccessory in SanskritChip in SanskritFresh in SanskritPalma Christ in SanskritSmooth in SanskritPrice in SanskritOtiose in SanskritRay in SanskritFertile in SanskritSurgical Procedure in SanskritEmbracement in SanskritWeariness in SanskritGenerosity in SanskritPoison Oak in Sanskrit