Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Same Sanskrit Meaning

तद्वत्, तद्विध, तुल्य, तुल्यगुण, तुल्यरूप, सदृश, सम, समानगुण

Definition

सादृश्ययुक्तः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
समान इव दृश्यते असौ।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
येषां गुणावगुणाः समानाः।
एतद् सदृशम्।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
अन्योन्येन सह।
क्षणे क्षणे।

Example

तुल्यैः जनैः सह संवादो भवति।
भवान् मम पितुः तुल्यः।
तूतस्य अदनार्थे वयं तूते आरोहामः।
कस्य आकृतिः एषा।
सः मम सदृशः एव अस्ति।
ईदृशं स्यूतं मम पार्श्वे अपि नास्ति।
शिवाय कितवः रोचते।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
तौ परस्परं कलहायेते।
सर्वैः