Sample Sanskrit Meaning
आदर्शः, प्रतिदर्शः, प्रतिमा, प्रतिरूपम्
Definition
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य विषयस्य उल्लेखः।
केषाञ्चित् पदार्थादीनां गुणादीन् ज्ञातुं तेषु गृहीतः कश्चन् भागः।
Example
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
West Bengal in SanskritChalk in SanskritStill in SanskritSimulated in SanskritAffectionate in SanskritInsight in SanskritTension in SanskritUnaccompanied in SanskritAnnunciation in SanskritGad in SanskritRainy in SanskritRight Away in SanskritDegenerate in SanskritPerfect in SanskritPresent in SanskritEating in SanskritTake in SanskritInvisibility in SanskritVillain in SanskritMale Horse in Sanskrit