Sanctioned Sanskrit Meaning
अनुज्ञप्त, स्वीकृत
Definition
यस्यार्थे अनुमतिः प्राप्ता।
यस्य स्वीकारं कृतम्।
यः अन्यार्थे कृतैः श्रमैः जीवति।
अङ्गीकरणस्य क्रिया।
Example
अहं स्वीकृतं कार्यम् एव करोमि।
तेन कार्यं सहर्षम् स्वीकृतम्।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
कर्मकरः उपकुल्यार्थे खनति।
विवाहस्य वर्षद्वयानन्तरपि वरुणेन स्वपत्न्याः स्वीकारः न कृतः।
Shenanigan in SanskritDisablement in SanskritLion in SanskritEnviron in SanskritGermination in SanskritObtainable in SanskritUnfavorable in SanskritFame in SanskritPower in SanskritWork in SanskritSituated in SanskritGautama in SanskritKirkuk in SanskritImpure in SanskritPeacock in SanskritMigraine in SanskritRoar in SanskritAcquire in SanskritWishful in SanskritCourtroom in Sanskrit