Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sand Sanskrit Meaning

इष्टगन्धः, कर्पराशः, प्रवाही, महासूक्ष्मा, वालुका, सिकता

Definition

धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
शिलायाः तत् चूर्णं यद् वर्षायाः जलात् नदीतटम् आगच्छति तथा च मरुस्थलादिस्थाने दृश्यते।

Example

पारदः निखिलयोगवाहकः अस्ति।
वृष्यं वीर्यं वर्धयति
मरुस्थले सिकतायाः गिरयः दृश्यन्ते।