Sand Sanskrit Meaning
इष्टगन्धः, कर्पराशः, प्रवाही, महासूक्ष्मा, वालुका, सिकता
Definition
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
शिलायाः तत् चूर्णं यद् वर्षायाः जलात् नदीतटम् आगच्छति तथा च मरुस्थलादिस्थाने दृश्यते।
Example
पारदः निखिलयोगवाहकः अस्ति।
वृष्यं वीर्यं वर्धयति
मरुस्थले सिकतायाः गिरयः दृश्यन्ते।
Burden in SanskritMad Apple in SanskritLiquor in SanskritTurn Out in SanskritProfit in SanskritIsraelite in SanskritSouse in SanskritMountain Climber in SanskritTransmissible in SanskritCell in SanskritParadise in SanskritDrama in SanskritUrine in SanskritTramp in SanskritTwenty-one in SanskritAt That Place in SanskritCheer in SanskritEstimate in SanskritStraightaway in SanskritRace in Sanskrit