Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sandalwood Sanskrit Meaning

चन्दनम्, चन्द्रकान्तम्, तिलपर्णकम्, भद्रश्रयम्, वर्णकदारु

Definition

वृक्षविशेषः यस्य दारु सुगन्धी अस्ति।
वृक्षस्य सुगन्धितं काष्ठं यद् घर्षित्वा शरीरे लेपं कुर्वन्ति।
चन्दनकाष्ठं जले घर्षयित्वा प्राप्तः लेपः ।

Example

दक्षिणभारते चन्दनस्य वनानि सन्ति।
चन्दनं शरीरस्य कृते शीतलताकारी अस्ति।
मस्तके चन्दनस्य लेपनेन मस्तकपीडा न भवति ।