Sandhi Sanskrit Meaning
संधिः, सन्धिः, संहिता
Definition
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
व्याकरणशास्त्रे वर्णद्वयस्य सङ्गतत्वेन एकस्य वा उभययोः स्थाने जायमानः आदेशः।
द्वयोः युगयोः सन्धिकालः।
द्वयोः अङ्गयोः द्वयोरधिकानाम् अङ्गानां खण्डानां वस्तून
Example
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
रमा तथा ईश इत्यत्र आकारेकारयोः गुणरूपः सन्धिः।संहितैकपदे नित्या नित्या धातूपसर्गयोः।
सः युगसन्धौ जात
Jack in SanskritBarroom in SanskritClever in SanskritContribution in SanskritUnassailable in SanskritAssurance in SanskritAlong in SanskritGarden Egg in SanskritOoze in SanskritHaste in SanskritFruit in SanskritShadiness in SanskritResistance in SanskritJasminum in SanskritFluidness in SanskritBrush Off in SanskritRepeat in SanskritJohn Barleycorn in SanskritSanskritic Language in SanskritGrowth in Sanskrit