Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sanskrit Sanskrit Meaning

गीर्वाणवाणी, देवगिरा, देवभाषा, संस्कृतभाषा

Definition

यस्य परिष्करणं कृतम्।
प्राचीना भाषा यस्यां वेदादिसाहित्यं लिखितम् अस्ति।
भाषाविशेषः, प्राचीनाभाषा यस्याः शब्दाः पाणिन्यादिकृतव्याकरणसूत्रैः साध्वसाधुत्वेन लक्षिताः।
कृतोपनयनः माणवकः।

Example

साहित्ये परिष्कृता भाषा दृश्यते।
संस्कृतभाषा देवानां भाषा अस्ति इति जनाः वदन्ति।
संस्कृते विपुलं वाङ्मयम् अस्ति।
अथ उपनीतं विधिवत् विपश्चितः। [रघु. 3.29]