Sap Sanskrit Meaning
द्रवः, निर्यासः, रसः, सत्त्वम्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
विचारे स्थिरांशः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
कस्यापि मुख्यः भागः गुणो वा।
रुच्या कृतय
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
समाजे नैकाः मूर्खाः सन्ति।
रसाः नव सन्ति।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्य
Sticker in SanskritLoan Shark in SanskritPied in SanskritMalign in SanskritAt Hand in SanskritFree in SanskritMoney in SanskritBlade in SanskritMeasure in SanskritTardily in SanskritGod in SanskritChance in SanskritRelish in SanskritLagenaria Siceraria in SanskritRecompense in SanskritTyrannical in SanskritBalance in SanskritNectar in SanskritVacillate in SanskritAble in Sanskrit