Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sapphire Sanskrit Meaning

अश्मसारः, इन्द्रनल्लः, इन्द्रनीलः, नल्लः, नल्लमणिः, नल्लरत्नकः, नल्लाश्मन्, नल्लोपलः, मणिश्यामः, मसारः, महानल्लः, शनिप्रियम्, शितिरत्नम्, सौरिरत्नम्

Definition

वर्णविशेषः, नभसः वर्णः इव वर्णः।
रत्नविशेषः, नीलवर्णीयं रत्नम्।
नीलवर्णीयः।
नीलम-आम्रस्य वृक्षः।

Example

निसर्गचित्रं आलिखति चित्रकारः आकाशं नीलेन वर्णेन वर्णयितुं व्यस्मरत्।
क्वचित् प्रभालेपिभिः इन्द्रनीलैः मुक्तामयी यष्टिरनुविद्धा वा।
बालकः नीलम-आम्रस्य बीजं चूषति।
अस्मिन् उपवने सप्त नीलम-आम्राः द्वौ दशहरी-आम्राः तथा अन्याः बादामी-आम्राः सन्ति।