Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sarasvati Sanskrit Meaning

अन्त्यसन्ध्येश्वरी, इरा, इला, ईश्वरी, गिरा, गीर्देवी, गौः, ज्ञानदा, प्रज्ञा, ब्राह्मी, भारती, वचसामीशा, वर्णमातृका, वाक्येश्वरी, वागीश्वरी, वाग्देवी, वाचा, वीणावादिनी, शारदा, श्रीः, सरस्वती, सायंसन्ध्यादेवता, हंसवाहिनी

Definition

पञ्जाबप्रान्तस्य प्राचीना नदी।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।

Example

सरस्वत्याः वाहनं हंसः अस्ति।
श्रोतारः सङ्गीतज्ञाय सरस्वस्त्यः स्वराः स्पष्टीकर्तुं कथयन्ति।
सरस्वत्यः शृङ्गेर्यां निवसन्ति।