Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sash Sanskrit Meaning

वेष्टिः

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
समानवस्तूनाम् उन्नतः समूहः।
रेखादिभिः सीमितं स्थानम्।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
गजाय