Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sat Sanskrit Meaning

कृतान्तः, मन्दवारः, मन्दवासरः, शनिवारः, शनिवासरः

Definition

खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
सप्ताहस्य षष्ठः दिनः।
हिन्दूनाम् एका देवता।

Example

शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
मोहनः नित्यं शनिं पूजयति।