Satan Sanskrit Meaning
पिशाचः
Definition
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
बीभत्सकर्म क्रियमाणा एका हीना योनिः।
इस्लामादिषु धर्मेषु तमोगुणप्रधानः पुरुषः यः तेषाम् ईश्वरस्य तथा च धर्मस्य विरुद्धम् आचरति।
Example
आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
केचन जनाः पिशाचं पूजयन्ति।
चेष्टालवः बालाः जनान् पीडयन्ति।
पिशाचः जनान् अधर्ममार्गेण नयति।
Destroy in SanskritUnforbearing in SanskritOld in SanskritHead in SanskritSexual Practice in SanskritPuerility in SanskritConfederacy in SanskritIll Will in SanskritGain in SanskritSimulation in SanskritBackbone in SanskritSexual Practice in SanskritNonetheless in SanskritVolunteer in SanskritSexual Love in SanskritUnclean in SanskritTree Branch in SanskritHalftime in SanskritCourageousness in SanskritSnub in Sanskrit