Satisfaction Sanskrit Meaning
उपशमः, तोषः, धृतिः, निवृत्तिः, परितुष्टिः, परितोषः, शांतिः, संतोषः, सन्तुष्टिः, सन्तोषः संतुष्टिः, संशमः, स्वास्थ्यम्
Definition
अन्यस्य अवगमनार्थे विशदीकरणम्।
आकाङ्क्षानिवृत्तिः।
मनसः सा अवस्था यस्याः मनुष्यः नन्दति अन्यद् किमपि न इच्छति च।
कस्यापि विषयस्य सन्तोषस्य भावः।
Example
ज्ञानार्जनेन तुष्टिः जाता ।
संतोषस्य कारणात् मनुष्यः सुखं शान्तिञ्च अनुभवति।
मम कार्येण भवते तुष्टिः जाता वा न वा।
Curcuma Longa in SanskritReciprocally in SanskritSpite in SanskritBloodsucker in SanskritAdvertizement in SanskritMoneylender in SanskritBoob in SanskritCupboard in SanskritSeedy in SanskritSuck Up in SanskritReply in SanskritDisquietude in SanskritTail in SanskritWoody in SanskritRay Of Light in SanskritDivision in SanskritHit in SanskritSweeper in SanskritTriumph in SanskritBed in Sanskrit