Saucy Sanskrit Meaning
दुःसाहसिन्
Definition
यः अन्यस्य उचितम् आदरं न करोति।
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः अनुचितं साहसं करोति।
सत्त्वयुक्तः।
पुनः जीवनदानम्।
Example
रामः अनादरी बालकः अस्ति।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
मोहनः धृष्टः अस्ति।
मोहनः दुःसाहसी बालकः अस्ति।
किशोरस्य रामलीलायां ससत्त्वः अभिनयः सर्वेभ्यः रोचते।
Undress in SanskritYoung in SanskritEast Indian Fig Tree in SanskritHabitation in SanskritNeem Tree in SanskritKnocker in SanskritTh in SanskritAditi in SanskritFlourish in SanskritLanguage in SanskritHonorable in SanskritSmother in SanskritTranquil in SanskritJourneying in SanskritSister-in-law in SanskritWuss in SanskritFine-looking in SanskritInadvertence in SanskritSickly in SanskritSmoking in Sanskrit