Saunter Sanskrit Meaning
विहरणम्
Definition
मनोविनोदनार्थम् अथवा अन्यस्मात् कारणात् पर्यटनीयेषु स्थलादिषु अटनम्।
शनैः शनैः गमनस्य क्रिया।
व्यायामार्थम् आनन्दार्थं वा कृता पदयात्रा।
आनन्दार्थं व्यायामं कर्तुं वा विशेषत्वेन रमणीयेषु स्थलेषु पद्भ्यां क्रियमाणा यात्रा ।
Example
पर्यटकानाम् अयं दलः संपूर्णस्य भारतदेशस्य पर्यटनं कृत्वा प्रत्यागच्छन् अस्ति।
सः उपभ्रमणं कृत्वा चिन्तनं करोति।
इदानीम् एव अहं विहारयात्रायाः प्रत्यागच्छम्।
सा प्राप्ते समये पादाहतिं कृत्वा आनन्दं प्राप्नोति ।
Sound in SanskritPulley-block in SanskritArm in SanskritVerify in SanskritSweet Potato in SanskritLx in SanskritAsin in SanskritWeaken in SanskritBark in SanskritClavicle in SanskritObey in SanskritPartitioning in SanskritJackfruit in SanskritMagnolia in SanskritConcerted in SanskritSolace in SanskritArise in SanskritPolitical Party in SanskritMeasure in SanskritEsteem in Sanskrit