Savage Sanskrit Meaning
असभ्यजनः, क्रूराचारः, दुराचारः, दुर्वृत्तः, निर्दयः, निष्ठुरः, पुरुषपशुः
Definition
यः सभ्यः नास्ति।
यः वनम् अधिवसति।
दयाभावविहीनः।
यः हिसां करोति।
भयजनकम्।
वनसम्बन्धी।
यः प्रकृत्या वर्धन्ते।
वन्यतया पूर्णः।
वने वर्तमानः।
Example
वन्यानां जीवानां हत्या वैधनिकः अपराधः अस्ति।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
चिरकालं वने वासात् वन्यानां जनानां भयं विनश्यति।
मम क्षेत्रे आरण्याः क्षुपाः सन्ति।
अद्यापि कानिचन आदिवासिनः जनाः वन्यतापूर्णे स्थाने निवसन्ति।
एतद् वन्यं
Hard Drink in SanskritStrapping in SanskritNascency in SanskritRuiner in SanskritAnthem in SanskritUnripe in SanskritDeadly in SanskritAbuse in SanskritMarry in SanskritThought in SanskritMotionless in SanskritAddress in SanskritFrail in SanskritJoin in SanskritKeep Back in SanskritAmount in SanskritVisible Light in SanskritRise in SanskritConduct in SanskritFrightening in Sanskrit