Saving Sanskrit Meaning
उद्धारम्, सञ्चयः
Definition
रक्षणस्य क्रिया भावो वा।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
रक्षणस्य क्रिया ।
Example
सः भविष्यार्थे सञ्चयं करोति।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
दुर्घटनायाः रक्षणाय मार्गनियमानां पालनम् अत्यावश्यकम् ।
Jubilantly in SanskritShe-goat in SanskritDistribute in SanskritWriting in SanskritUtter in SanskritUnfavourableness in SanskritEspousal in SanskritCrane in SanskritClever in SanskritHonestness in SanskritContribution in SanskritWomb in SanskritQuarrel in SanskritOn The Job in SanskritFlutter in SanskritTie in SanskritDairy Farm in SanskritUprooter in SanskritPendant in SanskritBrowned Off in Sanskrit