Savour Sanskrit Meaning
चर्व्, प्सा, भर्व्, रुचि, संखाद्, सङ्खाद्, स्वादः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
खाद्यपदार्थस्य रसग्रहणानुभवः।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
Oppression in SanskritAppeal in SanskritBe in SanskritDisturbed in SanskritRoughness in SanskritBright in SanskritComfort in SanskritFly in SanskritStride in SanskritDrunk in SanskritMaking in SanskritCrazy in SanskritAcceptation in SanskritCaptain in SanskritWalkover in SanskritWhore in SanskritReverse in SanskritRuiner in SanskritWino in SanskritIn A Flash in Sanskrit