Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Savour Sanskrit Meaning

चर्व्, प्सा, भर्व्, रुचि, संखाद्, सङ्खाद्, स्वादः

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
खाद्यपदार्थस्य रसग्रहणानुभवः।

बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।

वस्त्रापणात् अहं शाटिकानां दश वृणे।