Savourless Sanskrit Meaning
अप्रखर
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
यस्मिन् उपस्करादयः न सन्ति।
वर्णविशेषः, कृष्णपीतमिश्रितवर्णः।
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अप्रखरं चायं मह्यं रोचते।
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
Determine in SanskritLake in SanskritDiss in SanskritEye in SanskritSeizure in SanskritRecipient in SanskritCalcium Hydroxide in SanskritSprinkle in SanskritCry in SanskritMember in SanskritAscetical in SanskritTime Interval in SanskritBatrachian in SanskritVisible Radiation in SanskritQuarrelsome in SanskritPower in SanskritCongest in SanskritJudicature in SanskritUnavailability in SanskritGenus Lotus in Sanskrit