Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Saw Sanskrit Meaning

करपत्र, क्रकच्, जनोक्तिः आभाणकः, लोकोक्तिः

Definition

दीपादिस्थापनार्थे भित्तौ विनिर्मितं विवरम्।
दार्वादीनां क्रकचेन द्वैधीकरणानुकूलः व्यापारः।

जलम् अवरोद्धुं दृढतायै वा भित्तेः समीपे व्यवस्थितं इष्टिकामृत्तिकादीनां समुदायः।
चक्रस्य परिधिं तस्य केन्द्रेण योक्तुं निर्मितः लोहस्य काष्ठस्य वा दण्डः।

Example

तेन भित्तिविवरे दीपः स्थापितः।
तक्षकः होरार्धतः दारु क्रकचेन छिनत्ति।
कर्मकरः करपत्रेण काष्ठं विदारयति।
भोजपुरमण्डलस्य मुख्यालयः आरानगरे अस्ति।

जलप्लावने रोधः अपि अवासीदत्।
तक्षकः आ