Say Sanskrit Meaning
अनुशास्, अभिचुद्, आज्ञापय्, आदिश्, चुद्, प्रतिसन्दिश्, व्यादिश्, सन्दिश्, समादिश्
Definition
वाचा प्रतिपादनस्य क्रिया।
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्-निष्पत्त्यनुकूलः व्यापारः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
कस्यचन कार्यस्य वस्तुनः विषये वा ज्ञापनानुकूलः व्यापारः।
दोषकथनान
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
सः अचीकथत् यद् रहीमः अद्य
Bore in SanskritMentum in SanskritFresh in SanskritFactor in SanskritShadiness in SanskritTegument in SanskritHard Liquor in SanskritLuster in SanskritWounded in SanskritYen in SanskritWarm in SanskritUnbecoming in SanskritStatue in SanskritSpoken Language in SanskritMarried Man in SanskritShine in SanskritDetestable in SanskritIrradiation in SanskritUnnumerable in SanskritUnassuming in Sanskrit