Scabies Sanskrit Meaning
कच्छुः, कच्छूः, कण्डुः, कण्डूः, खर्ज्जूः, खसः, पाम, सुकाण्डुः, सृकण्डुः
Definition
रोगविशेषः यस्मिन् शरीरः कण्डूयते।
गात्रघर्षणस्य इच्छा।
मैथुनस्य इच्छाप्रबलनस्य क्रिया।
Example
सः कण्डुना त्रस्तः अस्ति।
मम पादे कण्डूतिः वर्तते।
विदेशात् आगतं पतिं दृष्ट्वा तया कामोद्वेगः अनुभूयते
Shammer in SanskritIntoxicated in SanskritAnger in SanskritWither in SanskritChip in SanskritNipple in SanskritApril in SanskritErupt in SanskritWeakness in SanskritAnimate in SanskritMale Horse in SanskritBury in SanskritGovernor in SanskritEarth's Surface in SanskritGautama Buddha in SanskritUnfeasible in SanskritEquinox in SanskritLiberalism in SanskritBoil in SanskritCilantro in Sanskrit