Scalawag Sanskrit Meaning
कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः
Definition
यः दुराचरति।
यः अन्यान् शठयति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
Example
दुर्जनेन सह संगतिः न करणीया।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
Originality in SanskritChargeable in SanskritMaintain in SanskritEndeavor in SanskritOne in SanskritPlain in SanskritCare in SanskritKitchenware in Sanskrit12 in SanskritPall in SanskritBrawl in SanskritWretchedness in SanskritBarren in SanskritSaccharum Officinarum in SanskritAfternoon in SanskritTemporal in SanskritCucurbita Pepo in SanskritNews in SanskritAnuran in SanskritAtomic Number 47 in Sanskrit