Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scale Sanskrit Meaning

सप्तकः

Definition

तत् उपकरणं येन मापयति।
फलादीनाम् आवरणम्।
शाखाग्रपर्वणि नवपत्रस्तवकः।
वस्तुनः आकृतेः इयत्तायाः वा तोलनम्।
बीजात् नूतनोत्पन्नतृणादिः।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
संगीते वर्तमानः सप्तस्वराणां समूहः।
कृमिजातिः।
तत् पात्रं येन मद्यपानं क्रियते।
वृक्षस्य त्वक्।
तुलायाः स्थाली।
यदा पूयः शुष्को भवत

Example

एषः द्रवपदार्थस्य मापकः।
गौः कदलीफलस्य त्वचम् अत्ति।
सः पल्लवान् छिनत्ति।
सोहनस्य कटेः मानम् ३० इञ्चपरिमाणम् अस्ति।
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
भारते शिक्षणस्य मानदण्डः वर्धते।
प्रायः गानार्थे त्रयः सप्तकाः उपयुज्यन्ते।
वाय्वग्न्यम्बुप्रक