Scallywag Sanskrit Meaning
कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः
Definition
यः दुराचरति।
यः अन्यान् शठयति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
यः व्यर्थमेव अत्र तत्र अटति।
Example
दुर्जनेन सह संगतिः न करणीया।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः अपि परिभ्रमी अभवत्।
Sugarcane in SanskritSplutter in SanskritSky in SanskritMonish in SanskritSplendour in SanskritViewpoint in SanskritDecent in SanskritAstrologer in SanskritLodge in SanskritCinch in SanskritLooting in SanskritSelf-annihilation in SanskritAg in SanskritResponsibility in SanskritEclipse in SanskritStrong in SanskritAir in SanskritRebut in SanskritPlease in SanskritSeparation in Sanskrit