Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scar Sanskrit Meaning

अङ्कनम्, कलङ्कम्, लाञ्छनम्

Definition

दोषारोपणम्।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।

गलितेषु वा उब्जितेषु फलादिषु दृश्यमाणानि अङ्कनानि

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
अस्यां शाटिकायां