Scar Sanskrit Meaning
अङ्कनम्, कलङ्कम्, लाञ्छनम्
Definition
दोषारोपणम्।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
गलितेषु वा उब्जितेषु फलादिषु दृश्यमाणानि अङ्कनानि
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
अस्यां शाटिकायां
Metal in SanskritTalent in SanskritUndoer in SanskritBordello in SanskritDesire in SanskritMerge in SanskritProhibited in SanskritGain in SanskritMercury in SanskritNatter in SanskritShrink in SanskritDowny in SanskritPennisetum Glaucum in SanskritUnwaveringly in SanskritSporting House in Sanskrit53 in SanskritDrill in SanskritNeedle in SanskritChop-chop in SanskritWhiteness in Sanskrit