Scare Sanskrit Meaning
आकस्मिकभयम्, त्रासः, भीषय, महासाध्वसम्, विप्लवः, संत्रासः, सन्त्रासः, समुद्वेगः
Definition
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
अत्याचारादीभिः मनसि जातम् भयम्।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
भयानुभूतिप्रेरणानुकूलः व्यापारः।
Example
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
एषः मर्कटः सर्वान् भीषयते।
Banana Tree in SanskritFine-looking in SanskritNipple in SanskritAbstract in SanskritRetrogressive in SanskritHoarfrost in SanskritUndesirous in SanskritLotus in SanskritGuru in SanskritFlap in SanskritSuffrage in SanskritPart in SanskritWarrior in SanskritEndeavour in SanskritBreak in SanskritDisforestation in SanskritCut in SanskritCamphor in SanskritNirvana in SanskritDwelling House in Sanskrit