Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scatterbrained Sanskrit Meaning

अविचारिन्, अविवेकिन्, विवेकहीन

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
नेत्रेन्द्रियविकलः।
यद् न ज्ञातम्।
मस्जिदेषु धर्मगुरोः आवाहनं येन सः यवनान् प्रार्थनां कर्तुम् आमन्त्रयति।
मूर्खस्य भावः
यस्य योग्यायोग्ययोः ज्ञानं नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः अन्यान् शठयति।
कैतवविहीनः।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
श्यामः अन्धं जनं मार्गपारं नयति।
हूतिं श्रुत्वा अहमदः कार्यं त्यक्त्वा यवनदेवालयं गतः।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।
अविवेकी कंसः भगवन्तं कृष्णं हन्तुं नैकवारं प्रायतत परं न सफलीभूतः।
समाजे नैकाः मूर्खाः सन्ति।
खलाः अन्यस्य अहितार्