Scene Sanskrit Meaning
घटनास्थलम्, घटनास्थानम्, दृश्यम्, प्रवेशः, समायोजनम्
Definition
सा धरा या जलरहिता अस्ति।
क्षयानुकूलः व्यापारः।
रूपकादिभ्यः दृक्पातविषयरचना।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
यस्य ज्ञानं नेत्रेण जायते।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
द्रष्टुं योग्यः।
क्रीडायाः प्रदर्शनम्।
भवनानुकूलव्यापारः
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
अद्य घटितया घटनया सर्वे विस्मिताः।
सः विहारार
Pull Up in SanskritOrganic Evolution in SanskritSurplusage in SanskritCogent in SanskritEvildoer in SanskritFear in SanskritMess in SanskritAtrocious in SanskritPotassium Nitrate in SanskritHaste in SanskritRattlepated in SanskritDeceive in SanskritRahu in SanskritCamphor in SanskritHollow in SanskritGoing-over in SanskritCoat in SanskritIncompleteness in SanskritGreenness in SanskritRule in Sanskrit