Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scent Sanskrit Meaning

घ्राणतर्पणः, सुगन्धः, सुगन्धम्, सुरभिः

Definition

कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
शोभनो गन्धः।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
सुगन्धितं द्रव्यम्।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भ

Example

यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
अन्तरात्मनः शब्दः सत्यः।
पुष्पात् सुगन्धः निर्मीयते।
वनं गच्छन् अहं कस्यापि मधुरं