Schedule Sanskrit Meaning
कार्यक्रमः
Definition
विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः।
कोष्ठकादिरूपेण दत्ता सा नामावलिः सूचना वा या विवरणादेः अन्ते परिशिष्टरूपेण वर्तते।
क्रियमाणानां कार्याणां क्रमः।
विनोद
Example
तेन क्रीतानां वस्तूनां सूचिः कृता।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना""[रा 2.75.17]
केषुचन पुस्तकेषु अनुसूचिः वर्तते एव।
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
दूरदर्शने नैके कार्यक्रमाः प्रदर्श्यन्ते।
Ample in SanskritIc in SanskritAdvance in SanskritMarried Man in SanskritNepali in SanskritUrbanised in SanskritGaining Control in SanskritComing Back in SanskritGrievous in SanskritIn The Middle in SanskritStill in SanskritChinese Parsley in SanskritBird Of Minerva in SanskritAnkle in SanskritRare in SanskritTerrible in SanskritRegard in SanskritSilent in SanskritTrigonella Foenumgraecum in SanskritClearness in Sanskrit