Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Schedule Sanskrit Meaning

कार्यक्रमः

Definition

विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः।
कोष्ठकादिरूपेण दत्ता सा नामावलिः सूचना वा या विवरणादेः अन्ते परिशिष्टरूपेण वर्तते।
क्रियमाणानां कार्याणां क्रमः।
विनोद

Example

तेन क्रीतानां वस्तूनां सूचिः कृता।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना""[रा 2.75.17]
केषुचन पुस्तकेषु अनुसूचिः वर्तते एव।
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
दूरदर्शने नैके कार्यक्रमाः प्रदर्श्यन्ते।