Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Schism Sanskrit Meaning

भेदः, विभजनम्

Definition

ग्रन्थसन्धिः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
प्रियजनात् विच्छेदस्य क्रिया भावो वा।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।

अभावविशिष्टः अतिशयेन ऊनः वा
पृथग्भवनस्य क्रिया अवस्था भावो वा।
कस्यापि शृङ्खलितस्य वस्तुनः

Example

उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
विनाशे काले बुद्धिः विपरीता भवति।
सूरदासेन राधायाः विरहस्य वर्णनं मार्मिकम् अस्ति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।

अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं ग