School Sanskrit Meaning
अधि इ, पाठशाला, विद्यालयः, विद्यालयम्
Definition
वृक्षाङ्गविशेषः।
विद्यायाः आलयः।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
धर्मे मतान्तरं पक्षान्तरम् वा।
कस्मिन् अपि विषये सिद्धान्ते वा मतान्तरस्य पक्षान्तरस्य वा अनुयायिनः।
विशिष्टया प्रक्रियया अध्यापनानुकूलः व्यापारः।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रध
Example
अस्माकं विद्यालये एकादश प्रकोष्ठाः सन्ति/प्रातः सर्वे छात्राः विद्यालयं गच्छन्ति।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
अधुना पाठशालायां नैकेषां विषयाणां शिक्षां प्रयच्छन्ति।
वैदिके धर्मे वि
Forty-two in SanskritPlaintiff in SanskritBright in SanskritSapless in SanskritOn-going in SanskritEducation in SanskritWar Paint in SanskritCraze in SanskritUnlettered in SanskritInk in SanskritLearn in SanskritSoaked in SanskritManifesto in SanskritTerpsichorean in SanskritWeaver in SanskritDestroyer in SanskritPanic-stricken in SanskritTalk in SanskritEvildoer in SanskritInebriated in Sanskrit