Science Sanskrit Meaning
कार्यकौशलम्, कुशलता, क्षमता, योग्यता, समर्थता, समर्थत्वम्, सामर्थ्यः
Definition
वस्तूनाम् उत्पादिका सनियमा रीतिः।
जडपदार्थानां लौकिकविषयाणाञ्च ज्ञाततत्त्वानां विवेचनस्य एका स्वतन्त्रा विद्याशाखा।
तत् ज्ञानशाखा यस्याम् रसायनशास्त्रं प्राणीशास्त्रं गणितशास्त्रम् इत्यादीनां विद्याशाखायाः अध्ययनं क्रियते।
कस्मिन्नपि विस्तृते कार्य आदितः अन्ति
Example
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
मम पुत्री विज्ञानस्य ग्रन्थं पठति।
आतङ्कवादस्य विरुद्धं योद्धुं तद्विषयकं गुप्तज्ञानप्राप्तेः कार्यविधिः दृढा कर्तव्या ।
Unquiet in SanskritCollect in SanskritInfeasible in SanskritTeak in SanskritGanesa in SanskritLotus in SanskritEgyptian Pea in SanskritKilometre in SanskritIncautiously in SanskritConfutative in SanskritAccomplished in SanskritCommotion in SanskritCutis in SanskritBanana in SanskritSyzygium Aromaticum in SanskritGaoler in SanskritTake Care in SanskritSpoken Language in SanskritHouseholder in SanskritCuckoo in Sanskrit