Scope Sanskrit Meaning
कार्यक्षेत्रम्, दूरदर्शनयन्त्रम्, वाननिरीक्षणी, संनिवेशः, स्थितिः
Definition
भूमेः लघुभागः।
दैर्घ्यं विस्तारः च।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चालितः वर्तते वा यस्मिन् देशे प्रतिबद्धरूपेण तस्य श
Example
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
भटानां प्रशिक्षणक्षेत्रे प्रवेशः निषिद्धः।
स
Sound Reflection in SanskritPseud in SanskritCover Up in SanskritArduous in SanskritShore in SanskritAge in SanskritEwe in SanskritErase in SanskritEld in SanskritWithdraw in SanskritMoney in SanskritCrinkle in SanskritCivic in SanskritEnergising in SanskritTail in SanskritBoat in SanskritCo-occurrence in SanskritBalance in SanskritSaid in SanskritJoyous in Sanskrit