Score Sanskrit Meaning
अर्जितगुणः, अर्जिताङ्कः, प्राप्ताङ्कः
Definition
परीक्षायाम् अर्जिताः अङ्काः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।
Example
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
बालकः मातायाः अङ्के खेलति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।
अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।
पाण्डवाः स्वबान्धवानां विरुद्धम् आरब्धं सङ्ग्रामं विजिग्यि
Refuge in SanskritNatty in SanskritEarsplitting in SanskritRaw in SanskritEnergising in SanskritGraduate in SanskritBlind in SanskritAdorned in SanskritStory in SanskritPoor Person in SanskritTout in SanskritSound Reflection in SanskritHorse Cart in SanskritDrop-off in SanskritCapital Punishment in SanskritRing in SanskritGo Away in SanskritMarkweed in SanskritNovember in SanskritRepulsive in Sanskrit